최근 수정 시각 : 2024-05-24 23:11:37

산스크리트/명사활용

파일:상위 문서 아이콘.svg   상위 문서: 산스크리트어
1. 명사론
1.1. a로 끝나는 남성명사와 중성명사의 곡용1.2. 장모음 ā로 끝나는 여성명사의 곡용1.3. i로 끝나는 남성명사의 곡용1.4. i로 끝나는 여성명사의 곡용1.5. i로 끝나는 중성명사의 곡용1.6. 장모음 ī로 끝나는 여성명사의 곡용1.7. 장모음 ū로 끝나는 여성명사의 곡용1.8. ṛ로 끝나는 남성명사의 곡용1.9. ṛ로 끝나는 여성명사의 곡용1.10. u로 끝나는 남성명사의 곡용1.11. u로 끝나는 여성명사의 곡용

[clearfix]

1. 명사론

산스크리트어는 인도유럽조어의 8개 격과 3개의 성, 단수-양수-복수 굴절을 그대로 물려 받았다.

명사의 격(格)은 총 8개로, 각각 주격-대격-구격-여격-탈격-속격-처격-호격 순서로 나열한다.

1.1. a로 끝나는 남성명사와 중성명사의 곡용

deva 뜻:신(神) 성:남성
deva 단수 양수 복수
주격 devaḥ devau devāḥ
대격 devam devau devān
구격 devena devābhyām devaiḥ
여격 devāya devābhyām devebhyaḥ
탈격 devāt devābhyām devebhyaḥ
속격 devasya devayoḥ devānām
처격 deve devayoḥ deveṣu
호격 deva devau devāḥ
phala 뜻:과일, 열매 중성명사
phala 단수 양수 복수
주격 phalam phale phalāni
대격 phalam phale phalāni
호격 phala phale phalāni
'-a' 로 끝나는 중성 명사는 주격, 대격, 호격을 제외한 나머지 격은 '-a'로 끝나는 남성명사와 동일하다.

1.2. 장모음 ā로 끝나는 여성명사의 곡용

senā 뜻:군대 성:여성
senā 단수 양수 복수
주격 senā sene senāḥ
대격 senām sene senāḥ
구격 senayā senābhyām senābhiḥ
여격 senāyai senābhyām senābhyaḥ
탈격 senāyāḥ senābhyām senābhyaḥ
속격 senāyāḥ senayoḥ senānām
처격 senāyām senayoḥ senāsu
호격 sene sene senāḥ

1.3. i로 끝나는 남성명사의 곡용

agni 뜻:불(火) 성:남성
agni 단수 양수 복수
주격 agniḥ agnī agnayaḥ
대격 agnim agnī agnīn
구격 agninā agnibhyām agnibhiḥ
여격 agnaye agnibhyām agnibhyaḥ
탈격 agneḥ agnibhyām agnibhyaḥ
속격 agneḥ agnyoḥ agnīnām
처격 agnau agnyoḥ agniṣu
호격 agne agnī agnayaḥ

1.4. i로 끝나는 여성명사의 곡용

kīrti 뜻:명성, 명예, 영광 성:여성
kīrti 단수 양수 복수
주격 kīrtiḥ kīrtī kīrtayaḥ
대격 kīrtim kīrtī kīrtīḥ
구격 kīrtyā kīrtibhyām kīrtibhiḥ
여격 kīrtaye
kīrtyai
kīrtibhyām kīrtibhyaḥ
탈격 kīrteḥ
kīrtyāḥ
kīrtibhyām kīrtibhyaḥ
속격 kīrteḥ
kīrtyāḥ
kīrtyoḥ kīrtīnām
처격 kīrtau
kīrtyām
kīrtyoḥ kīrtiṣu
호격 kīrte kīrtī agnayaḥ
'i'로 끝나는 여성명사는 선택적 여성형을 갖는다.
위, 아래 것들 중 아무거나 하나 쓰면 된다.

1.5. i로 끝나는 중성명사의 곡용

vāri 뜻:물(水) 성:중성
vāri 단수 양수 복수
주격 vāri vāriṇī vārīṇi
대격 vāri vāriṇī vārīṇi
구격 vāriṇā vāribhyām vāribhiḥ
여격 vāriṇe vāribhyām vāribhyaḥ
탈격 vāriṇaḥ vāribhyām vāribhyaḥ
속격 vāriṇaḥ vāriṇoḥ vārīṇām
처격 vāriṇi vāriṇoḥ vāriṣu
호격 vāre
vāri
vāriṇī vārīṇi
n이 아니라 ṇ이 붙는 이유는 명사 내에 r이 있기 때문에 내연성법이 적용되서 그렇다.

1.6. 장모음 ī로 끝나는 여성명사의 곡용

nadī 뜻 강(江), 가람 성:여성
nadī 단수 양수 복수
주격 nadī nadyau nadyaḥ
대격 nadīm nadyau nadīḥ
구격 nadyā nadībhyām nadībhiḥ
여격 nadyai nadībhyām nadībhyaḥ
탈격 nadyāḥ nadībhyām nadībhyaḥ
속격 nadyāḥ nadyoḥ nadīnām
처격 nadyām nadyoḥ nadīṣu
호격 nadi nadyau nadyaḥ

1.7. 장모음 ū로 끝나는 여성명사의 곡용

vadhū 뜻:신부, 아내, 젊은 여자, 연하 아내 성:여성
vadhū 단수 양수 복수
주격 vadhūḥ vadhvau vadhvaḥ
대격 vadhūm vadhvau vadhūḥ
구격 vadhvā vadhūbhyām vadhūbhiḥ
여격 vadhvai vadhūbhyām vadhūbhyaḥ
탈격 vadhvāḥ vadhūbhyām vadhūbhyaḥ
속격 vadhvāḥ vadhvoḥ vadhūnām
처격 vadhvām vadhvoḥ vadhūṣu
호격 vadhu vadhvau vadhvaḥ

1.8. ṛ로 끝나는 남성명사의 곡용

dātṛ 뜻: 주는 자, 주는 사람 성:남성
dātṛ 단수 양수 복수
주격 dātā dātārau dātāraḥ
대격 dātāram dātārau dātṝn
구격 dātrā nadībhyām dātṛbhiḥ
여격 dātre nadībhyām dātṛbhyaḥ
탈격 dātuḥ nadībhyām dātṛbhyaḥ
속격 dātuḥ nadyoḥ dātṝṇām
처격 dātari nadyoḥ dātṛṣu
호격 dātaḥ dātārau dātāraḥ

pitṛ 뜻:아버지
pitṛ 단수 양수 복수
주격 pitā pitarau pitaraḥ
대격 pitaram pitarau pitṝn
호격 pitaḥ pitarau pitaraḥ
가족명사인 'pitṛ(아버지)'는 일반적인 '-ṛ'로 끝나는 남성명사와 주격, 대격, 호격의 형태가 약간 다르다. 나머지는 동일.
형을 뜻하는 'bhrātṛ' 또한 'pitṛ'와 같은 방법으로 곡용한다.

1.9. ṛ로 끝나는 여성명사의 곡용

svasṛ 뜻:자매, 누나, 여동생, 누이 성:여성
svasṛ 단수 양수 복수
주격 svasā svasārau svasāraḥ
대격 svasāram svasārau svasṝḥ
구격 svasrā svasṛbhyām svasṛbhiḥ
여격 svasre svasṛbhyām svasṛbhyaḥ
탈격 svasuḥ svasṛbhyām svasṛbhyaḥ
속격 svasuḥ svasroḥ svasṝṇām
처격 svasari svasroḥ svasṛṣu
호격 svasaḥ svasārau svasāraḥ
실직적으로 대격-복수를 제외하면 '-ṛ'로 끝나는 남성명사의 곡용과 같다.

mātṛ 뜻:어머니 성:여성
pitṛ 단수 양수 복수
주격 mātā mātarau mātaraḥ
대격 mātaram mātarau mātṝḥ
호격 mātaḥ mātarau mātaraḥ
mātṛ(어머니) 또한 일반적인 'ṛ'로 끝나는 여성명사의 곡용과 다르다.

1.10. u로 끝나는 남성명사의 곡용

hetu 뜻:원인 성:남성
hetu 단수 양수 복수
주격 hetuḥ hetū hetavaḥ
대격 hetum hetū hetūn
구격 hetunā hetubhyām hetubhiḥ
여격 hetave hetubhyām hetubhyaḥ
탈격 hetoḥ hetubhyām hetubhyaḥ
속격 hetoḥ hetvoḥ hetūnām
처격 hetau hetvoḥ hetuṣu
호격 heto hetū hetavaḥ
이 쯤 되면 알겠지만 '-i'로 끝나는 명사와 형태가 같다.

1.11. u로 끝나는 여성명사의 곡용

dhenu 뜻:소, 젖소, 암소 성:여성
dhenu 단수 양수 복수
주격 dhenuḥ dhenū dhenavaḥ
대격 dhenum dhenū dhenūḥ
구격 dhenvā dhenubhyām dhenubhiḥ
여격 dhenave
dhenubhyām dhenubhyaḥ
탈격 dhenoḥ dhenubhyām dhenubhyaḥ
속격 dhenoḥ dhenvoḥ dhenūnām
처격 dhenau dhenvoḥ dhenuṣu
호격 dheno dhenū dhenavaḥ
'u'로 끝나는 여성명사 또한 'i'로 끝나는 여성명사처럼 선택적 여성형을 갖는다.